5 Simple Techniques For bhairav kavach



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

Increased Focus and Clarity: Devotees attribute enhanced psychological clarity and concentrate to the putting on in the Kavach, aiding in meditation and spiritual practices.

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

मन्त्रेण रक्षिते योगी website कवचं रक्षकं यतः।।

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।







पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

Leave a Reply

Your email address will not be published. Required fields are marked *